मंगलवार, 14 जून 2016

Worksheet of svasthvrittam class 9 sanskrit cbse

 स्वस्थवृत्तं  
_________________________________________________________________________________


प्रश्न १- पाठम् पठित्वा उत्तरत् -
   क-एक पदेन उत्तरत्-
इन्द्रियाणाम् कति द्रव्याणि ?
इन्द्रियाणाम् कति अर्था: ?
किम् न ब्रूयात् ?
किम् न रोचयेत्  ?
   ख-एक वाक्येन  उत्तरत् -
कुत्र न आरोहेत् ?
कीदृशम् अन्नं न खादेत् ?
मनुष्यः कीदृश: स्यात् ?
   ग -निर्देश अनुसारं उत्तरत् -
खादेत् इति क्रिया पदस्य कर्ता लिखत |
प्रश्न २ - प्रश्न निर्माणं कुरुत
दुष्टै: सह न आसीत् |
न भूमिम् विलिखेत् |
दधि: नक्तं न भुन्जीत |
मन: न अनुभ्रामयेत् |
प्रश्न ३ - शब्दार्थं मेलयत |
       अन्यस्वं - असत्यं
       अनृतं   - रात्रि
       नक्तं   - अपरस्य