मंगलवार, 14 जून 2016

Worksheet of patheyam cbse class 9 sanskrit पाथेयं

                                                                              पाथेयं


_________________________________________________________________________________

प्रश्न १- श्लोकस्य अन्वयम् कृत्वा पुन: लिखत -
भवन्ति नम्रा: तरवः फलोद्गमैः,
नवांबुभिः भूरि विलंबिनो घना:|
अनुद्धता: सत्पुरुषा: समृद्धिभि:
स्वभाव एवैष परोपकारिणाम् ||

क-एक पदेन उत्तरत्-
फलोद्गमैः के नम्रा: भवन्ति ?
ख-एक वाक्येन  उत्तरत् -
समृद्धिभि: के अनुद्धता: भवन्ति ?
घना: कै: विलंबिनो भवन्ति ?
ग -निर्देश अनुसारं उत्तरत् -
‘नम्रा: तरवः ‘ अत्र विशेषणम् विशेष्यम्  चित्वा लिखत|
अन्वयम् -
फलोद्गमैः तरवः १) ------------------- भवन्ति, २)----------------- घना: भूरि विलंबिन:| ३)----------------- सत्पुरुषा: अनुद्धता:,एष ४) ------------------- स्वभाव: एव |

भाव:-
फलानाम् उत्पन्नै:  तरवः १) ------------------- भवन्ति | नूतन जलै: घना: अपि भूमिम् प्रति अति  २)----------------- सन्ति | सज्जनाः ३)----------------- अभिमान रहिता: भवन्ति | ४) ------------------- पुरुषाणाम् स्वभाव: इदृशः एव भवति|

प्रश्न २ - शब्दार्थं मेलयत |
   लीलया    -  पयोधिनाम्
   पयोदानाम् -  तरव:
   वृक्ष:      -  सरलतया